A 390-20 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/20
Title: Raghuvaṃśa
Dimensions: 24.5 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1477
Remarks:
Reel No. A 390-20 Inventory No. 43845
Title Raghuvaṃśa
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; damaged
Size 40.0 x 11.3 cm
Folios 9
Lines per Folio 10
Foliation figures in both middle margin on the verso
Place of Deposit NAK
Accession No. 1/1477
Manuscript Features
Completed text of prathamasargaḥ and dvitīyasargaḥ is not completed.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
vāgrthāv iva saṃpṛktau vāgarthapratipattaye ||
jagaatḥ pitarau vande pārvatīparameśvarau || 1 ||
(2) kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ ||
titīrṣur ⟨d⟩dūstaraṃ mohād udupenā 'smi sāgaraṃ || 2 ||
maṃdaḥ kaviya(3)śaḥprārthī gamiṣyāmy upahāsyatām ||
prāṃśulabhye phale mohād udbāhur iva vāmanaḥ || 3 || (fol. 1v1–3)
«Sub-colophon:»
iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau vaśiṣṭābhigamanaṃ (!) nāma prathamaḥ sarggaḥ || || (fol. 5v8–9)
End
vatsa(7)sya homārthavidheś ca śeṣam
ṛṣer anujñām adhigamya mātaḥ ||
ūdhasyam (!) icchāmi tavopabhoktuṃ
(8)ṣaṣṭhāṃśam urvyā iva rakṣitāyāḥ || 66 ||
itthaṃ kṣitīśena vaśiṣṭhadhenur
vijñāpitā prītata(9)rā babhūva ||
tadanvitā haimavatāc ca kukṣeḥ
pratyāyayāvāśramamāśrameṇa || 67 ||
tasyāḥ (10) prasanneṃdumukhaḥ prasādaṃ
gurur nṛpāṇāṃ gurave nivedya ||
mukhaprasāāānumitaṃ priyāyai
śaśaṃsa– (fol. 9v6–10)
Microfilm Details
Reel No. A 390/20
Date of Filming 13-07-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 31-10-2005
Bibliography