A 390-20 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/20
Title: Raghuvaṃśa
Dimensions: 24.5 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1477
Remarks:


Reel No. A 390-20 Inventory No. 43845

Title Raghuvaṃśa

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; damaged

Size 40.0 x 11.3 cm

Folios 9

Lines per Folio 10

Foliation figures in both middle margin on the verso

Place of Deposit NAK

Accession No. 1/1477

Manuscript Features

Completed text of prathamasargaḥ and dvitīyasargaḥ is not completed.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

vāgrthāv iva saṃpṛktau vāgarthapratipattaye ||

jagaatḥ pitarau vande pārvatīparameśvarau || 1 ||

(2) kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ ||

titīrṣur ⟨d⟩dūstaraṃ mohād udupenā 'smi sāgaraṃ || 2 ||

maṃdaḥ kaviya(3)śaḥprārthī gamiṣyāmy upahāsyatām ||

prāṃśulabhye phale mohād udbāhur iva vāmanaḥ || 3 || (fol. 1v1–3)

«Sub-colophon:»

iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau vaśiṣṭābhigamanaṃ (!) nāma prathamaḥ sarggaḥ || || (fol. 5v8–9)

End

vatsa(7)sya homārthavidheś ca śeṣam

ṛṣer anujñām adhigamya mātaḥ ||

ūdhasyam (!) icchāmi tavopabhoktuṃ

(8)ṣaṣṭhāṃśam urvyā iva rakṣitāyāḥ || 66 ||

itthaṃ kṣitīśena vaśiṣṭhadhenur

vijñāpitā prītata(9)rā babhūva ||

tadanvitā haimavatāc ca kukṣeḥ

pratyāyayāvāśramamāśrameṇa || 67 ||

tasyāḥ (10) prasanneṃdumukhaḥ prasādaṃ

gurur nṛpāṇāṃ gurave nivedya ||

mukhaprasāāānumitaṃ priyāyai

śaśaṃsa– (fol. 9v6–10)

Microfilm Details

Reel No. A 390/20

Date of Filming 13-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 31-10-2005

Bibliography